A 1115-28 Aparādhasundarastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/28
Title: Aparādhasundarastotra
Dimensions: 17.1 x 8.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1819
Acc No.: NAK 6/2067
Remarks:


Reel No. A 1115-28 Inventory No. 90399

Title Aparādhasundarastotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.1 x 8.2 cm

Folios 6

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. suṃ. and in the lower right-hand margin under the word rāma

Date of Copying VS 1819

Place of Deposit NAK

Accession No. 6/2067

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vaṃde deva(!) umāpatiṃ suraguruṃ vaṃde jagatkāraṇaṃ

vaṃde pannagabhūṣaṇaṃ mṛgavaraṃ vaṃde paśūnāṃ patiṃ

vaṃde sūryaśa(2r1)śāṃkavahninayana(!) vaṃde mukuṃdapriyaṃ

vaṃde bhaktajanāśrayaṃ ca varadaṃ vaṃde śivaṃ śaṃkaraṃ 1

ādau karmaprasaṃgāt kalayati kaluṣaṃ mātṛkukṣau sthitasya

tanmūtrāmedha(!) vyathayati nitarāṃ jāṭharo jātavedāḥ

yad yad vā tatra duḥkhaṃ viṣayati viṣamaṃ śakyate kena vaktuṃ

kṣaṃtavyo me parādhaḥ śiva śiva śiva bho śrīmahādeva śaṃbho 1 (fol. 1v1–2r5)

End

kiṃ dānena dhanena vājikaribhiḥ prāptena rājyena kiṃ

kiṃ vā putrakalatramitrapaśubhir dehena gehena kiṃ

jñātvā tat kṣaṇabhaṃguraṃ sapadabhis(!) tyājyaṃ mano dūrataḥ

svātmārthaṃ guruvākyato bhaja bhaja śrīpārvatīvallabhaṃ 13

āyur naśyati paśyatāṃ pratidinaṃ yāṃ(!)ti kṣayaṃ yauvanaṃ

pratyāyāṃti gatāḥ punar na divasāḥ kālo jagadbhakṣakaḥ

laṣmīs toyataraṃgabhaṃgacapalā vidyuccalaṃ jīvanaṃ

tasmān māṃ śa(5v1)raṇāgataṃ śaraṇadaṃ(!) tvāṃ(!) rakṣa rakṣādhunāṃ(!) 14

(fol. 5r1–5v1)

Colophon

iti śrīmatśaṃkarācāryyaviracitaṃ aparādhasuṃdarastotra(!) sa[pūrṇaṃ

śubham astu siddhir astu saṃvat 1819 miti kā[r]tikamāse śuklā(!)pakṣye(!) dviti(!)yam(!)yāṃ bho(!)mavāsare

jo deṣā so likhā mama doṣa na diyate

paṃḍita janaso vinati mori

yakṣara maṃdaleva sabha jori

liṣārahai bahūta dina meṭi sakai nahi koe

likhana hārā vā purā so gali(6r1)gali miṭi hoe

yadakṣara[ṃ] pada[ṃ] bhraṣṭaṃ māṃtrāhi(!)neṣu yad bhavet

tat sarvaṃ kṣamyatāṃ i(!)śvara prasi(!)da maheśvaraṃ(!) <ref name="ftn1">This stanza is unmetrical.</ref>

rāma rāma rāma (fol. 5v1–6r4)

Microfilm Details

Reel No. A 1115/28

Date of Filming 17-07-1986

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 22-09-2008

Bibliography


<references/>