A 1115-28 Aparādhasundarastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1115/28
Title: Aparādhasundarastotra
Dimensions: 17.1 x 8.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1819
Acc No.: NAK 6/2067
Remarks:
Reel No. A 1115-28 Inventory No. 90399
Title Aparādhasundarastotra
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.1 x 8.2 cm
Folios 6
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. suṃ. and in the lower right-hand margin under the word rāma
Date of Copying VS 1819
Place of Deposit NAK
Accession No. 6/2067
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
vaṃde deva(!) umāpatiṃ suraguruṃ vaṃde jagatkāraṇaṃ
vaṃde pannagabhūṣaṇaṃ mṛgavaraṃ vaṃde paśūnāṃ patiṃ
vaṃde sūryaśa(2r1)śāṃkavahninayana(!) vaṃde mukuṃdapriyaṃ
vaṃde bhaktajanāśrayaṃ ca varadaṃ vaṃde śivaṃ śaṃkaraṃ 1
ādau karmaprasaṃgāt kalayati kaluṣaṃ mātṛkukṣau sthitasya
tanmūtrāmedha(!) vyathayati nitarāṃ jāṭharo jātavedāḥ
yad yad vā tatra duḥkhaṃ viṣayati viṣamaṃ śakyate kena vaktuṃ
kṣaṃtavyo me parādhaḥ śiva śiva śiva bho śrīmahādeva śaṃbho 1 (fol. 1v1–2r5)
End
kiṃ dānena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putrakalatramitrapaśubhir dehena gehena kiṃ
jñātvā tat kṣaṇabhaṃguraṃ sapadabhis(!) tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja bhaja śrīpārvatīvallabhaṃ 13
āyur naśyati paśyatāṃ pratidinaṃ yāṃ(!)ti kṣayaṃ yauvanaṃ
pratyāyāṃti gatāḥ punar na divasāḥ kālo jagadbhakṣakaḥ
laṣmīs toyataraṃgabhaṃgacapalā vidyuccalaṃ jīvanaṃ
tasmān māṃ śa(5v1)raṇāgataṃ śaraṇadaṃ(!) tvāṃ(!) rakṣa rakṣādhunāṃ(!) 14
(fol. 5r1–5v1)
Colophon
iti śrīmatśaṃkarācāryyaviracitaṃ aparādhasuṃdarastotra(!) sa[pūrṇaṃ
śubham astu siddhir astu saṃvat 1819 miti kā[r]tikamāse śuklā(!)pakṣye(!) dviti(!)yam(!)yāṃ bho(!)mavāsare
jo deṣā so likhā mama doṣa na diyate
paṃḍita janaso vinati mori
yakṣara maṃdaleva sabha jori
liṣārahai bahūta dina meṭi sakai nahi koe
likhana hārā vā purā so gali(6r1)gali miṭi hoe
yadakṣara[ṃ] pada[ṃ] bhraṣṭaṃ māṃtrāhi(!)neṣu yad bhavet
tat sarvaṃ kṣamyatāṃ i(!)śvara prasi(!)da maheśvaraṃ(!) <ref name="ftn1">This stanza is unmetrical.</ref>
rāma rāma rāma (fol. 5v1–6r4)
Microfilm Details
Reel No. A 1115/28
Date of Filming 17-07-1986
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 22-09-2008
Bibliography
<references/>